| Singular | Dual | Plural |
Nominativo |
अकृत्स्ना
akṛtsnā
|
अकृत्स्ने
akṛtsne
|
अकृत्स्नाः
akṛtsnāḥ
|
Vocativo |
अकृत्स्ने
akṛtsne
|
अकृत्स्ने
akṛtsne
|
अकृत्स्नाः
akṛtsnāḥ
|
Acusativo |
अकृत्स्नाम्
akṛtsnām
|
अकृत्स्ने
akṛtsne
|
अकृत्स्नाः
akṛtsnāḥ
|
Instrumental |
अकृत्स्नया
akṛtsnayā
|
अकृत्स्नाभ्याम्
akṛtsnābhyām
|
अकृत्स्नाभिः
akṛtsnābhiḥ
|
Dativo |
अकृत्स्नायै
akṛtsnāyai
|
अकृत्स्नाभ्याम्
akṛtsnābhyām
|
अकृत्स्नाभ्यः
akṛtsnābhyaḥ
|
Ablativo |
अकृत्स्नायाः
akṛtsnāyāḥ
|
अकृत्स्नाभ्याम्
akṛtsnābhyām
|
अकृत्स्नाभ्यः
akṛtsnābhyaḥ
|
Genitivo |
अकृत्स्नायाः
akṛtsnāyāḥ
|
अकृत्स्नयोः
akṛtsnayoḥ
|
अकृत्स्नानाम्
akṛtsnānām
|
Locativo |
अकृत्स्नायाम्
akṛtsnāyām
|
अकृत्स्नयोः
akṛtsnayoḥ
|
अकृत्स्नासु
akṛtsnāsu
|