Sanskrit tools

Sanskrit declension


Declension of करणकुतूहल karaṇakutūhala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणकुतूहलम् karaṇakutūhalam
करणकुतूहले karaṇakutūhale
करणकुतूहलानि karaṇakutūhalāni
Vocative करणकुतूहल karaṇakutūhala
करणकुतूहले karaṇakutūhale
करणकुतूहलानि karaṇakutūhalāni
Accusative करणकुतूहलम् karaṇakutūhalam
करणकुतूहले karaṇakutūhale
करणकुतूहलानि karaṇakutūhalāni
Instrumental करणकुतूहलेन karaṇakutūhalena
करणकुतूहलाभ्याम् karaṇakutūhalābhyām
करणकुतूहलैः karaṇakutūhalaiḥ
Dative करणकुतूहलाय karaṇakutūhalāya
करणकुतूहलाभ्याम् karaṇakutūhalābhyām
करणकुतूहलेभ्यः karaṇakutūhalebhyaḥ
Ablative करणकुतूहलात् karaṇakutūhalāt
करणकुतूहलाभ्याम् karaṇakutūhalābhyām
करणकुतूहलेभ्यः karaṇakutūhalebhyaḥ
Genitive करणकुतूहलस्य karaṇakutūhalasya
करणकुतूहलयोः karaṇakutūhalayoḥ
करणकुतूहलानाम् karaṇakutūhalānām
Locative करणकुतूहले karaṇakutūhale
करणकुतूहलयोः karaṇakutūhalayoḥ
करणकुतूहलेषु karaṇakutūhaleṣu