Ferramentas de sânscrito

Declinação do sânscrito


Declinação de करणकुतूहल karaṇakutūhala, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo करणकुतूहलम् karaṇakutūhalam
करणकुतूहले karaṇakutūhale
करणकुतूहलानि karaṇakutūhalāni
Vocativo करणकुतूहल karaṇakutūhala
करणकुतूहले karaṇakutūhale
करणकुतूहलानि karaṇakutūhalāni
Acusativo करणकुतूहलम् karaṇakutūhalam
करणकुतूहले karaṇakutūhale
करणकुतूहलानि karaṇakutūhalāni
Instrumental करणकुतूहलेन karaṇakutūhalena
करणकुतूहलाभ्याम् karaṇakutūhalābhyām
करणकुतूहलैः karaṇakutūhalaiḥ
Dativo करणकुतूहलाय karaṇakutūhalāya
करणकुतूहलाभ्याम् karaṇakutūhalābhyām
करणकुतूहलेभ्यः karaṇakutūhalebhyaḥ
Ablativo करणकुतूहलात् karaṇakutūhalāt
करणकुतूहलाभ्याम् karaṇakutūhalābhyām
करणकुतूहलेभ्यः karaṇakutūhalebhyaḥ
Genitivo करणकुतूहलस्य karaṇakutūhalasya
करणकुतूहलयोः karaṇakutūhalayoḥ
करणकुतूहलानाम् karaṇakutūhalānām
Locativo करणकुतूहले karaṇakutūhale
करणकुतूहलयोः karaṇakutūhalayoḥ
करणकुतूहलेषु karaṇakutūhaleṣu