Sanskrit tools

Sanskrit declension


Declension of करणत्राण karaṇatrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणत्राणम् karaṇatrāṇam
करणत्राणे karaṇatrāṇe
करणत्राणानि karaṇatrāṇāni
Vocative करणत्राण karaṇatrāṇa
करणत्राणे karaṇatrāṇe
करणत्राणानि karaṇatrāṇāni
Accusative करणत्राणम् karaṇatrāṇam
करणत्राणे karaṇatrāṇe
करणत्राणानि karaṇatrāṇāni
Instrumental करणत्राणेन karaṇatrāṇena
करणत्राणाभ्याम् karaṇatrāṇābhyām
करणत्राणैः karaṇatrāṇaiḥ
Dative करणत्राणाय karaṇatrāṇāya
करणत्राणाभ्याम् karaṇatrāṇābhyām
करणत्राणेभ्यः karaṇatrāṇebhyaḥ
Ablative करणत्राणात् karaṇatrāṇāt
करणत्राणाभ्याम् karaṇatrāṇābhyām
करणत्राणेभ्यः karaṇatrāṇebhyaḥ
Genitive करणत्राणस्य karaṇatrāṇasya
करणत्राणयोः karaṇatrāṇayoḥ
करणत्राणानाम् karaṇatrāṇānām
Locative करणत्राणे karaṇatrāṇe
करणत्राणयोः karaṇatrāṇayoḥ
करणत्राणेषु karaṇatrāṇeṣu