| Singular | Dual | Plural |
Nominativo |
करणत्राणम्
karaṇatrāṇam
|
करणत्राणे
karaṇatrāṇe
|
करणत्राणानि
karaṇatrāṇāni
|
Vocativo |
करणत्राण
karaṇatrāṇa
|
करणत्राणे
karaṇatrāṇe
|
करणत्राणानि
karaṇatrāṇāni
|
Acusativo |
करणत्राणम्
karaṇatrāṇam
|
करणत्राणे
karaṇatrāṇe
|
करणत्राणानि
karaṇatrāṇāni
|
Instrumental |
करणत्राणेन
karaṇatrāṇena
|
करणत्राणाभ्याम्
karaṇatrāṇābhyām
|
करणत्राणैः
karaṇatrāṇaiḥ
|
Dativo |
करणत्राणाय
karaṇatrāṇāya
|
करणत्राणाभ्याम्
karaṇatrāṇābhyām
|
करणत्राणेभ्यः
karaṇatrāṇebhyaḥ
|
Ablativo |
करणत्राणात्
karaṇatrāṇāt
|
करणत्राणाभ्याम्
karaṇatrāṇābhyām
|
करणत्राणेभ्यः
karaṇatrāṇebhyaḥ
|
Genitivo |
करणत्राणस्य
karaṇatrāṇasya
|
करणत्राणयोः
karaṇatrāṇayoḥ
|
करणत्राणानाम्
karaṇatrāṇānām
|
Locativo |
करणत्राणे
karaṇatrāṇe
|
करणत्राणयोः
karaṇatrāṇayoḥ
|
करणत्राणेषु
karaṇatrāṇeṣu
|