Sanskrit tools

Sanskrit declension


Declension of करणत्व karaṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणत्वम् karaṇatvam
करणत्वे karaṇatve
करणत्वानि karaṇatvāni
Vocative करणत्व karaṇatva
करणत्वे karaṇatve
करणत्वानि karaṇatvāni
Accusative करणत्वम् karaṇatvam
करणत्वे karaṇatve
करणत्वानि karaṇatvāni
Instrumental करणत्वेन karaṇatvena
करणत्वाभ्याम् karaṇatvābhyām
करणत्वैः karaṇatvaiḥ
Dative करणत्वाय karaṇatvāya
करणत्वाभ्याम् karaṇatvābhyām
करणत्वेभ्यः karaṇatvebhyaḥ
Ablative करणत्वात् karaṇatvāt
करणत्वाभ्याम् karaṇatvābhyām
करणत्वेभ्यः karaṇatvebhyaḥ
Genitive करणत्वस्य karaṇatvasya
करणत्वयोः karaṇatvayoḥ
करणत्वानाम् karaṇatvānām
Locative करणत्वे karaṇatve
करणत्वयोः karaṇatvayoḥ
करणत्वेषु karaṇatveṣu