| Singular | Dual | Plural |
Nominativo |
करणत्वम्
karaṇatvam
|
करणत्वे
karaṇatve
|
करणत्वानि
karaṇatvāni
|
Vocativo |
करणत्व
karaṇatva
|
करणत्वे
karaṇatve
|
करणत्वानि
karaṇatvāni
|
Acusativo |
करणत्वम्
karaṇatvam
|
करणत्वे
karaṇatve
|
करणत्वानि
karaṇatvāni
|
Instrumental |
करणत्वेन
karaṇatvena
|
करणत्वाभ्याम्
karaṇatvābhyām
|
करणत्वैः
karaṇatvaiḥ
|
Dativo |
करणत्वाय
karaṇatvāya
|
करणत्वाभ्याम्
karaṇatvābhyām
|
करणत्वेभ्यः
karaṇatvebhyaḥ
|
Ablativo |
करणत्वात्
karaṇatvāt
|
करणत्वाभ्याम्
karaṇatvābhyām
|
करणत्वेभ्यः
karaṇatvebhyaḥ
|
Genitivo |
करणत्वस्य
karaṇatvasya
|
करणत्वयोः
karaṇatvayoḥ
|
करणत्वानाम्
karaṇatvānām
|
Locativo |
करणत्वे
karaṇatve
|
करणत्वयोः
karaṇatvayoḥ
|
करणत्वेषु
karaṇatveṣu
|