Sanskrit tools

Sanskrit declension


Declension of करणनियम karaṇaniyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणनियमः karaṇaniyamaḥ
करणनियमौ karaṇaniyamau
करणनियमाः karaṇaniyamāḥ
Vocative करणनियम karaṇaniyama
करणनियमौ karaṇaniyamau
करणनियमाः karaṇaniyamāḥ
Accusative करणनियमम् karaṇaniyamam
करणनियमौ karaṇaniyamau
करणनियमान् karaṇaniyamān
Instrumental करणनियमेन karaṇaniyamena
करणनियमाभ्याम् karaṇaniyamābhyām
करणनियमैः karaṇaniyamaiḥ
Dative करणनियमाय karaṇaniyamāya
करणनियमाभ्याम् karaṇaniyamābhyām
करणनियमेभ्यः karaṇaniyamebhyaḥ
Ablative करणनियमात् karaṇaniyamāt
करणनियमाभ्याम् karaṇaniyamābhyām
करणनियमेभ्यः karaṇaniyamebhyaḥ
Genitive करणनियमस्य karaṇaniyamasya
करणनियमयोः karaṇaniyamayoḥ
करणनियमानाम् karaṇaniyamānām
Locative करणनियमे karaṇaniyame
करणनियमयोः karaṇaniyamayoḥ
करणनियमेषु karaṇaniyameṣu