| Singular | Dual | Plural |
Nominativo |
करणनियमः
karaṇaniyamaḥ
|
करणनियमौ
karaṇaniyamau
|
करणनियमाः
karaṇaniyamāḥ
|
Vocativo |
करणनियम
karaṇaniyama
|
करणनियमौ
karaṇaniyamau
|
करणनियमाः
karaṇaniyamāḥ
|
Acusativo |
करणनियमम्
karaṇaniyamam
|
करणनियमौ
karaṇaniyamau
|
करणनियमान्
karaṇaniyamān
|
Instrumental |
करणनियमेन
karaṇaniyamena
|
करणनियमाभ्याम्
karaṇaniyamābhyām
|
करणनियमैः
karaṇaniyamaiḥ
|
Dativo |
करणनियमाय
karaṇaniyamāya
|
करणनियमाभ्याम्
karaṇaniyamābhyām
|
करणनियमेभ्यः
karaṇaniyamebhyaḥ
|
Ablativo |
करणनियमात्
karaṇaniyamāt
|
करणनियमाभ्याम्
karaṇaniyamābhyām
|
करणनियमेभ्यः
karaṇaniyamebhyaḥ
|
Genitivo |
करणनियमस्य
karaṇaniyamasya
|
करणनियमयोः
karaṇaniyamayoḥ
|
करणनियमानाम्
karaṇaniyamānām
|
Locativo |
करणनियमे
karaṇaniyame
|
करणनियमयोः
karaṇaniyamayoḥ
|
करणनियमेषु
karaṇaniyameṣu
|