| Singular | Dual | Plural |
Nominative |
करणनेरिकः
karaṇanerikaḥ
|
करणनेरिकौ
karaṇanerikau
|
करणनेरिकाः
karaṇanerikāḥ
|
Vocative |
करणनेरिक
karaṇanerika
|
करणनेरिकौ
karaṇanerikau
|
करणनेरिकाः
karaṇanerikāḥ
|
Accusative |
करणनेरिकम्
karaṇanerikam
|
करणनेरिकौ
karaṇanerikau
|
करणनेरिकान्
karaṇanerikān
|
Instrumental |
करणनेरिकेण
karaṇanerikeṇa
|
करणनेरिकाभ्याम्
karaṇanerikābhyām
|
करणनेरिकैः
karaṇanerikaiḥ
|
Dative |
करणनेरिकाय
karaṇanerikāya
|
करणनेरिकाभ्याम्
karaṇanerikābhyām
|
करणनेरिकेभ्यः
karaṇanerikebhyaḥ
|
Ablative |
करणनेरिकात्
karaṇanerikāt
|
करणनेरिकाभ्याम्
karaṇanerikābhyām
|
करणनेरिकेभ्यः
karaṇanerikebhyaḥ
|
Genitive |
करणनेरिकस्य
karaṇanerikasya
|
करणनेरिकयोः
karaṇanerikayoḥ
|
करणनेरिकाणाम्
karaṇanerikāṇām
|
Locative |
करणनेरिके
karaṇanerike
|
करणनेरिकयोः
karaṇanerikayoḥ
|
करणनेरिकेषु
karaṇanerikeṣu
|