Sanskrit tools

Sanskrit declension


Declension of करणनेरिक karaṇanerika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणनेरिकः karaṇanerikaḥ
करणनेरिकौ karaṇanerikau
करणनेरिकाः karaṇanerikāḥ
Vocative करणनेरिक karaṇanerika
करणनेरिकौ karaṇanerikau
करणनेरिकाः karaṇanerikāḥ
Accusative करणनेरिकम् karaṇanerikam
करणनेरिकौ karaṇanerikau
करणनेरिकान् karaṇanerikān
Instrumental करणनेरिकेण karaṇanerikeṇa
करणनेरिकाभ्याम् karaṇanerikābhyām
करणनेरिकैः karaṇanerikaiḥ
Dative करणनेरिकाय karaṇanerikāya
करणनेरिकाभ्याम् karaṇanerikābhyām
करणनेरिकेभ्यः karaṇanerikebhyaḥ
Ablative करणनेरिकात् karaṇanerikāt
करणनेरिकाभ्याम् karaṇanerikābhyām
करणनेरिकेभ्यः karaṇanerikebhyaḥ
Genitive करणनेरिकस्य karaṇanerikasya
करणनेरिकयोः karaṇanerikayoḥ
करणनेरिकाणाम् karaṇanerikāṇām
Locative करणनेरिके karaṇanerike
करणनेरिकयोः karaṇanerikayoḥ
करणनेरिकेषु karaṇanerikeṣu