| Singular | Dual | Plural |
Nominativo |
करणनेरिकः
karaṇanerikaḥ
|
करणनेरिकौ
karaṇanerikau
|
करणनेरिकाः
karaṇanerikāḥ
|
Vocativo |
करणनेरिक
karaṇanerika
|
करणनेरिकौ
karaṇanerikau
|
करणनेरिकाः
karaṇanerikāḥ
|
Acusativo |
करणनेरिकम्
karaṇanerikam
|
करणनेरिकौ
karaṇanerikau
|
करणनेरिकान्
karaṇanerikān
|
Instrumental |
करणनेरिकेण
karaṇanerikeṇa
|
करणनेरिकाभ्याम्
karaṇanerikābhyām
|
करणनेरिकैः
karaṇanerikaiḥ
|
Dativo |
करणनेरिकाय
karaṇanerikāya
|
करणनेरिकाभ्याम्
karaṇanerikābhyām
|
करणनेरिकेभ्यः
karaṇanerikebhyaḥ
|
Ablativo |
करणनेरिकात्
karaṇanerikāt
|
करणनेरिकाभ्याम्
karaṇanerikābhyām
|
करणनेरिकेभ्यः
karaṇanerikebhyaḥ
|
Genitivo |
करणनेरिकस्य
karaṇanerikasya
|
करणनेरिकयोः
karaṇanerikayoḥ
|
करणनेरिकाणाम्
karaṇanerikāṇām
|
Locativo |
करणनेरिके
karaṇanerike
|
करणनेरिकयोः
karaṇanerikayoḥ
|
करणनेरिकेषु
karaṇanerikeṣu
|