Sanskrit tools

Sanskrit declension


Declension of करणप्रकाश karaṇaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणप्रकाशः karaṇaprakāśaḥ
करणप्रकाशौ karaṇaprakāśau
करणप्रकाशाः karaṇaprakāśāḥ
Vocative करणप्रकाश karaṇaprakāśa
करणप्रकाशौ karaṇaprakāśau
करणप्रकाशाः karaṇaprakāśāḥ
Accusative करणप्रकाशम् karaṇaprakāśam
करणप्रकाशौ karaṇaprakāśau
करणप्रकाशान् karaṇaprakāśān
Instrumental करणप्रकाशेन karaṇaprakāśena
करणप्रकाशाभ्याम् karaṇaprakāśābhyām
करणप्रकाशैः karaṇaprakāśaiḥ
Dative करणप्रकाशाय karaṇaprakāśāya
करणप्रकाशाभ्याम् karaṇaprakāśābhyām
करणप्रकाशेभ्यः karaṇaprakāśebhyaḥ
Ablative करणप्रकाशात् karaṇaprakāśāt
करणप्रकाशाभ्याम् karaṇaprakāśābhyām
करणप्रकाशेभ्यः karaṇaprakāśebhyaḥ
Genitive करणप्रकाशस्य karaṇaprakāśasya
करणप्रकाशयोः karaṇaprakāśayoḥ
करणप्रकाशानाम् karaṇaprakāśānām
Locative करणप्रकाशे karaṇaprakāśe
करणप्रकाशयोः karaṇaprakāśayoḥ
करणप्रकाशेषु karaṇaprakāśeṣu