| Singular | Dual | Plural |
Nominative |
करणप्रकाशः
karaṇaprakāśaḥ
|
करणप्रकाशौ
karaṇaprakāśau
|
करणप्रकाशाः
karaṇaprakāśāḥ
|
Vocative |
करणप्रकाश
karaṇaprakāśa
|
करणप्रकाशौ
karaṇaprakāśau
|
करणप्रकाशाः
karaṇaprakāśāḥ
|
Accusative |
करणप्रकाशम्
karaṇaprakāśam
|
करणप्रकाशौ
karaṇaprakāśau
|
करणप्रकाशान्
karaṇaprakāśān
|
Instrumental |
करणप्रकाशेन
karaṇaprakāśena
|
करणप्रकाशाभ्याम्
karaṇaprakāśābhyām
|
करणप्रकाशैः
karaṇaprakāśaiḥ
|
Dative |
करणप्रकाशाय
karaṇaprakāśāya
|
करणप्रकाशाभ्याम्
karaṇaprakāśābhyām
|
करणप्रकाशेभ्यः
karaṇaprakāśebhyaḥ
|
Ablative |
करणप्रकाशात्
karaṇaprakāśāt
|
करणप्रकाशाभ्याम्
karaṇaprakāśābhyām
|
करणप्रकाशेभ्यः
karaṇaprakāśebhyaḥ
|
Genitive |
करणप्रकाशस्य
karaṇaprakāśasya
|
करणप्रकाशयोः
karaṇaprakāśayoḥ
|
करणप्रकाशानाम्
karaṇaprakāśānām
|
Locative |
करणप्रकाशे
karaṇaprakāśe
|
करणप्रकाशयोः
karaṇaprakāśayoḥ
|
करणप्रकाशेषु
karaṇaprakāśeṣu
|