Ferramentas de sânscrito

Declinação do sânscrito


Declinação de करणप्रकाश karaṇaprakāśa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo करणप्रकाशः karaṇaprakāśaḥ
करणप्रकाशौ karaṇaprakāśau
करणप्रकाशाः karaṇaprakāśāḥ
Vocativo करणप्रकाश karaṇaprakāśa
करणप्रकाशौ karaṇaprakāśau
करणप्रकाशाः karaṇaprakāśāḥ
Acusativo करणप्रकाशम् karaṇaprakāśam
करणप्रकाशौ karaṇaprakāśau
करणप्रकाशान् karaṇaprakāśān
Instrumental करणप्रकाशेन karaṇaprakāśena
करणप्रकाशाभ्याम् karaṇaprakāśābhyām
करणप्रकाशैः karaṇaprakāśaiḥ
Dativo करणप्रकाशाय karaṇaprakāśāya
करणप्रकाशाभ्याम् karaṇaprakāśābhyām
करणप्रकाशेभ्यः karaṇaprakāśebhyaḥ
Ablativo करणप्रकाशात् karaṇaprakāśāt
करणप्रकाशाभ्याम् karaṇaprakāśābhyām
करणप्रकाशेभ्यः karaṇaprakāśebhyaḥ
Genitivo करणप्रकाशस्य karaṇaprakāśasya
करणप्रकाशयोः karaṇaprakāśayoḥ
करणप्रकाशानाम् karaṇaprakāśānām
Locativo करणप्रकाशे karaṇaprakāśe
करणप्रकाशयोः karaṇaprakāśayoḥ
करणप्रकाशेषु karaṇaprakāśeṣu