Sanskrit tools

Sanskrit declension


Declension of करणप्रयोग karaṇaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणप्रयोगः karaṇaprayogaḥ
करणप्रयोगौ karaṇaprayogau
करणप्रयोगाः karaṇaprayogāḥ
Vocative करणप्रयोग karaṇaprayoga
करणप्रयोगौ karaṇaprayogau
करणप्रयोगाः karaṇaprayogāḥ
Accusative करणप्रयोगम् karaṇaprayogam
करणप्रयोगौ karaṇaprayogau
करणप्रयोगान् karaṇaprayogān
Instrumental करणप्रयोगेण karaṇaprayogeṇa
करणप्रयोगाभ्याम् karaṇaprayogābhyām
करणप्रयोगैः karaṇaprayogaiḥ
Dative करणप्रयोगाय karaṇaprayogāya
करणप्रयोगाभ्याम् karaṇaprayogābhyām
करणप्रयोगेभ्यः karaṇaprayogebhyaḥ
Ablative करणप्रयोगात् karaṇaprayogāt
करणप्रयोगाभ्याम् karaṇaprayogābhyām
करणप्रयोगेभ्यः karaṇaprayogebhyaḥ
Genitive करणप्रयोगस्य karaṇaprayogasya
करणप्रयोगयोः karaṇaprayogayoḥ
करणप्रयोगाणाम् karaṇaprayogāṇām
Locative करणप्रयोगे karaṇaprayoge
करणप्रयोगयोः karaṇaprayogayoḥ
करणप्रयोगेषु karaṇaprayogeṣu