| Singular | Dual | Plural |
Nominativo |
करणप्रयोगः
karaṇaprayogaḥ
|
करणप्रयोगौ
karaṇaprayogau
|
करणप्रयोगाः
karaṇaprayogāḥ
|
Vocativo |
करणप्रयोग
karaṇaprayoga
|
करणप्रयोगौ
karaṇaprayogau
|
करणप्रयोगाः
karaṇaprayogāḥ
|
Acusativo |
करणप्रयोगम्
karaṇaprayogam
|
करणप्रयोगौ
karaṇaprayogau
|
करणप्रयोगान्
karaṇaprayogān
|
Instrumental |
करणप्रयोगेण
karaṇaprayogeṇa
|
करणप्रयोगाभ्याम्
karaṇaprayogābhyām
|
करणप्रयोगैः
karaṇaprayogaiḥ
|
Dativo |
करणप्रयोगाय
karaṇaprayogāya
|
करणप्रयोगाभ्याम्
karaṇaprayogābhyām
|
करणप्रयोगेभ्यः
karaṇaprayogebhyaḥ
|
Ablativo |
करणप्रयोगात्
karaṇaprayogāt
|
करणप्रयोगाभ्याम्
karaṇaprayogābhyām
|
करणप्रयोगेभ्यः
karaṇaprayogebhyaḥ
|
Genitivo |
करणप्रयोगस्य
karaṇaprayogasya
|
करणप्रयोगयोः
karaṇaprayogayoḥ
|
करणप्रयोगाणाम्
karaṇaprayogāṇām
|
Locativo |
करणप्रयोगे
karaṇaprayoge
|
करणप्रयोगयोः
karaṇaprayogayoḥ
|
करणप्रयोगेषु
karaṇaprayogeṣu
|