Ferramentas de sânscrito

Declinação do sânscrito


Declinação de करणप्रयोग karaṇaprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo करणप्रयोगः karaṇaprayogaḥ
करणप्रयोगौ karaṇaprayogau
करणप्रयोगाः karaṇaprayogāḥ
Vocativo करणप्रयोग karaṇaprayoga
करणप्रयोगौ karaṇaprayogau
करणप्रयोगाः karaṇaprayogāḥ
Acusativo करणप्रयोगम् karaṇaprayogam
करणप्रयोगौ karaṇaprayogau
करणप्रयोगान् karaṇaprayogān
Instrumental करणप्रयोगेण karaṇaprayogeṇa
करणप्रयोगाभ्याम् karaṇaprayogābhyām
करणप्रयोगैः karaṇaprayogaiḥ
Dativo करणप्रयोगाय karaṇaprayogāya
करणप्रयोगाभ्याम् karaṇaprayogābhyām
करणप्रयोगेभ्यः karaṇaprayogebhyaḥ
Ablativo करणप्रयोगात् karaṇaprayogāt
करणप्रयोगाभ्याम् karaṇaprayogābhyām
करणप्रयोगेभ्यः karaṇaprayogebhyaḥ
Genitivo करणप्रयोगस्य karaṇaprayogasya
करणप्रयोगयोः karaṇaprayogayoḥ
करणप्रयोगाणाम् karaṇaprayogāṇām
Locativo करणप्रयोगे karaṇaprayoge
करणप्रयोगयोः karaṇaprayogayoḥ
करणप्रयोगेषु karaṇaprayogeṣu