Sanskrit tools

Sanskrit declension


Declension of करणयति karaṇayati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणयतिः karaṇayatiḥ
करणयती karaṇayatī
करणयतयः karaṇayatayaḥ
Vocative करणयते karaṇayate
करणयती karaṇayatī
करणयतयः karaṇayatayaḥ
Accusative करणयतिम् karaṇayatim
करणयती karaṇayatī
करणयतीः karaṇayatīḥ
Instrumental करणयत्या karaṇayatyā
करणयतिभ्याम् karaṇayatibhyām
करणयतिभिः karaṇayatibhiḥ
Dative करणयतये karaṇayataye
करणयत्यै karaṇayatyai
करणयतिभ्याम् karaṇayatibhyām
करणयतिभ्यः karaṇayatibhyaḥ
Ablative करणयतेः karaṇayateḥ
करणयत्याः karaṇayatyāḥ
करणयतिभ्याम् karaṇayatibhyām
करणयतिभ्यः karaṇayatibhyaḥ
Genitive करणयतेः karaṇayateḥ
करणयत्याः karaṇayatyāḥ
करणयत्योः karaṇayatyoḥ
करणयतीनाम् karaṇayatīnām
Locative करणयतौ karaṇayatau
करणयत्याम् karaṇayatyām
करणयत्योः karaṇayatyoḥ
करणयतिषु karaṇayatiṣu