Singular | Dual | Plural | |
Nominativo |
करणयतिः
karaṇayatiḥ |
करणयती
karaṇayatī |
करणयतयः
karaṇayatayaḥ |
Vocativo |
करणयते
karaṇayate |
करणयती
karaṇayatī |
करणयतयः
karaṇayatayaḥ |
Acusativo |
करणयतिम्
karaṇayatim |
करणयती
karaṇayatī |
करणयतीः
karaṇayatīḥ |
Instrumental |
करणयत्या
karaṇayatyā |
करणयतिभ्याम्
karaṇayatibhyām |
करणयतिभिः
karaṇayatibhiḥ |
Dativo |
करणयतये
karaṇayataye करणयत्यै karaṇayatyai |
करणयतिभ्याम्
karaṇayatibhyām |
करणयतिभ्यः
karaṇayatibhyaḥ |
Ablativo |
करणयतेः
karaṇayateḥ करणयत्याः karaṇayatyāḥ |
करणयतिभ्याम्
karaṇayatibhyām |
करणयतिभ्यः
karaṇayatibhyaḥ |
Genitivo |
करणयतेः
karaṇayateḥ करणयत्याः karaṇayatyāḥ |
करणयत्योः
karaṇayatyoḥ |
करणयतीनाम्
karaṇayatīnām |
Locativo |
करणयतौ
karaṇayatau करणयत्याम् karaṇayatyām |
करणयत्योः
karaṇayatyoḥ |
करणयतिषु
karaṇayatiṣu |