Singular | Dual | Plural | |
Nominative |
करणवत्
karaṇavat |
करणवती
karaṇavatī |
करणवन्ति
karaṇavanti |
Vocative |
करणवत्
karaṇavat |
करणवती
karaṇavatī |
करणवन्ति
karaṇavanti |
Accusative |
करणवत्
karaṇavat |
करणवती
karaṇavatī |
करणवन्ति
karaṇavanti |
Instrumental |
करणवता
karaṇavatā |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भिः
karaṇavadbhiḥ |
Dative |
करणवते
karaṇavate |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भ्यः
karaṇavadbhyaḥ |
Ablative |
करणवतः
karaṇavataḥ |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भ्यः
karaṇavadbhyaḥ |
Genitive |
करणवतः
karaṇavataḥ |
करणवतोः
karaṇavatoḥ |
करणवताम्
karaṇavatām |
Locative |
करणवति
karaṇavati |
करणवतोः
karaṇavatoḥ |
करणवत्सु
karaṇavatsu |