Singular | Dual | Plural | |
Nominativo |
करणवत्
karaṇavat |
करणवती
karaṇavatī |
करणवन्ति
karaṇavanti |
Vocativo |
करणवत्
karaṇavat |
करणवती
karaṇavatī |
करणवन्ति
karaṇavanti |
Acusativo |
करणवत्
karaṇavat |
करणवती
karaṇavatī |
करणवन्ति
karaṇavanti |
Instrumental |
करणवता
karaṇavatā |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भिः
karaṇavadbhiḥ |
Dativo |
करणवते
karaṇavate |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भ्यः
karaṇavadbhyaḥ |
Ablativo |
करणवतः
karaṇavataḥ |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भ्यः
karaṇavadbhyaḥ |
Genitivo |
करणवतः
karaṇavataḥ |
करणवतोः
karaṇavatoḥ |
करणवताम्
karaṇavatām |
Locativo |
करणवति
karaṇavati |
करणवतोः
karaṇavatoḥ |
करणवत्सु
karaṇavatsu |