Sanskrit tools

Sanskrit declension


Declension of करणस्थानभेद karaṇasthānabheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणस्थानभेदः karaṇasthānabhedaḥ
करणस्थानभेदौ karaṇasthānabhedau
करणस्थानभेदाः karaṇasthānabhedāḥ
Vocative करणस्थानभेद karaṇasthānabheda
करणस्थानभेदौ karaṇasthānabhedau
करणस्थानभेदाः karaṇasthānabhedāḥ
Accusative करणस्थानभेदम् karaṇasthānabhedam
करणस्थानभेदौ karaṇasthānabhedau
करणस्थानभेदान् karaṇasthānabhedān
Instrumental करणस्थानभेदेन karaṇasthānabhedena
करणस्थानभेदाभ्याम् karaṇasthānabhedābhyām
करणस्थानभेदैः karaṇasthānabhedaiḥ
Dative करणस्थानभेदाय karaṇasthānabhedāya
करणस्थानभेदाभ्याम् karaṇasthānabhedābhyām
करणस्थानभेदेभ्यः karaṇasthānabhedebhyaḥ
Ablative करणस्थानभेदात् karaṇasthānabhedāt
करणस्थानभेदाभ्याम् karaṇasthānabhedābhyām
करणस्थानभेदेभ्यः karaṇasthānabhedebhyaḥ
Genitive करणस्थानभेदस्य karaṇasthānabhedasya
करणस्थानभेदयोः karaṇasthānabhedayoḥ
करणस्थानभेदानाम् karaṇasthānabhedānām
Locative करणस्थानभेदे karaṇasthānabhede
करणस्थानभेदयोः karaṇasthānabhedayoḥ
करणस्थानभेदेषु karaṇasthānabhedeṣu