| Singular | Dual | Plural |
Nominative |
करणस्थानभेदः
karaṇasthānabhedaḥ
|
करणस्थानभेदौ
karaṇasthānabhedau
|
करणस्थानभेदाः
karaṇasthānabhedāḥ
|
Vocative |
करणस्थानभेद
karaṇasthānabheda
|
करणस्थानभेदौ
karaṇasthānabhedau
|
करणस्थानभेदाः
karaṇasthānabhedāḥ
|
Accusative |
करणस्थानभेदम्
karaṇasthānabhedam
|
करणस्थानभेदौ
karaṇasthānabhedau
|
करणस्थानभेदान्
karaṇasthānabhedān
|
Instrumental |
करणस्थानभेदेन
karaṇasthānabhedena
|
करणस्थानभेदाभ्याम्
karaṇasthānabhedābhyām
|
करणस्थानभेदैः
karaṇasthānabhedaiḥ
|
Dative |
करणस्थानभेदाय
karaṇasthānabhedāya
|
करणस्थानभेदाभ्याम्
karaṇasthānabhedābhyām
|
करणस्थानभेदेभ्यः
karaṇasthānabhedebhyaḥ
|
Ablative |
करणस्थानभेदात्
karaṇasthānabhedāt
|
करणस्थानभेदाभ्याम्
karaṇasthānabhedābhyām
|
करणस्थानभेदेभ्यः
karaṇasthānabhedebhyaḥ
|
Genitive |
करणस्थानभेदस्य
karaṇasthānabhedasya
|
करणस्थानभेदयोः
karaṇasthānabhedayoḥ
|
करणस्थानभेदानाम्
karaṇasthānabhedānām
|
Locative |
करणस्थानभेदे
karaṇasthānabhede
|
करणस्थानभेदयोः
karaṇasthānabhedayoḥ
|
करणस्थानभेदेषु
karaṇasthānabhedeṣu
|