Herramientas de sánscrito

Declinación del sánscrito


Declinación de करणस्थानभेद karaṇasthānabheda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo करणस्थानभेदः karaṇasthānabhedaḥ
करणस्थानभेदौ karaṇasthānabhedau
करणस्थानभेदाः karaṇasthānabhedāḥ
Vocativo करणस्थानभेद karaṇasthānabheda
करणस्थानभेदौ karaṇasthānabhedau
करणस्थानभेदाः karaṇasthānabhedāḥ
Acusativo करणस्थानभेदम् karaṇasthānabhedam
करणस्थानभेदौ karaṇasthānabhedau
करणस्थानभेदान् karaṇasthānabhedān
Instrumental करणस्थानभेदेन karaṇasthānabhedena
करणस्थानभेदाभ्याम् karaṇasthānabhedābhyām
करणस्थानभेदैः karaṇasthānabhedaiḥ
Dativo करणस्थानभेदाय karaṇasthānabhedāya
करणस्थानभेदाभ्याम् karaṇasthānabhedābhyām
करणस्थानभेदेभ्यः karaṇasthānabhedebhyaḥ
Ablativo करणस्थानभेदात् karaṇasthānabhedāt
करणस्थानभेदाभ्याम् karaṇasthānabhedābhyām
करणस्थानभेदेभ्यः karaṇasthānabhedebhyaḥ
Genitivo करणस्थानभेदस्य karaṇasthānabhedasya
करणस्थानभेदयोः karaṇasthānabhedayoḥ
करणस्थानभेदानाम् karaṇasthānabhedānām
Locativo करणस्थानभेदे karaṇasthānabhede
करणस्थानभेदयोः karaṇasthānabhedayoḥ
करणस्थानभेदेषु karaṇasthānabhedeṣu