Sanskrit tools

Sanskrit declension


Declension of करभकाण्डिका karabhakāṇḍikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करभकाण्डिका karabhakāṇḍikā
करभकाण्डिके karabhakāṇḍike
करभकाण्डिकाः karabhakāṇḍikāḥ
Vocative करभकाण्डिके karabhakāṇḍike
करभकाण्डिके karabhakāṇḍike
करभकाण्डिकाः karabhakāṇḍikāḥ
Accusative करभकाण्डिकाम् karabhakāṇḍikām
करभकाण्डिके karabhakāṇḍike
करभकाण्डिकाः karabhakāṇḍikāḥ
Instrumental करभकाण्डिकया karabhakāṇḍikayā
करभकाण्डिकाभ्याम् karabhakāṇḍikābhyām
करभकाण्डिकाभिः karabhakāṇḍikābhiḥ
Dative करभकाण्डिकायै karabhakāṇḍikāyai
करभकाण्डिकाभ्याम् karabhakāṇḍikābhyām
करभकाण्डिकाभ्यः karabhakāṇḍikābhyaḥ
Ablative करभकाण्डिकायाः karabhakāṇḍikāyāḥ
करभकाण्डिकाभ्याम् karabhakāṇḍikābhyām
करभकाण्डिकाभ्यः karabhakāṇḍikābhyaḥ
Genitive करभकाण्डिकायाः karabhakāṇḍikāyāḥ
करभकाण्डिकयोः karabhakāṇḍikayoḥ
करभकाण्डिकानाम् karabhakāṇḍikānām
Locative करभकाण्डिकायाम् karabhakāṇḍikāyām
करभकाण्डिकयोः karabhakāṇḍikayoḥ
करभकाण्डिकासु karabhakāṇḍikāsu