| Singular | Dual | Plural |
Nominativo |
करभकाण्डिका
karabhakāṇḍikā
|
करभकाण्डिके
karabhakāṇḍike
|
करभकाण्डिकाः
karabhakāṇḍikāḥ
|
Vocativo |
करभकाण्डिके
karabhakāṇḍike
|
करभकाण्डिके
karabhakāṇḍike
|
करभकाण्डिकाः
karabhakāṇḍikāḥ
|
Acusativo |
करभकाण्डिकाम्
karabhakāṇḍikām
|
करभकाण्डिके
karabhakāṇḍike
|
करभकाण्डिकाः
karabhakāṇḍikāḥ
|
Instrumental |
करभकाण्डिकया
karabhakāṇḍikayā
|
करभकाण्डिकाभ्याम्
karabhakāṇḍikābhyām
|
करभकाण्डिकाभिः
karabhakāṇḍikābhiḥ
|
Dativo |
करभकाण्डिकायै
karabhakāṇḍikāyai
|
करभकाण्डिकाभ्याम्
karabhakāṇḍikābhyām
|
करभकाण्डिकाभ्यः
karabhakāṇḍikābhyaḥ
|
Ablativo |
करभकाण्डिकायाः
karabhakāṇḍikāyāḥ
|
करभकाण्डिकाभ्याम्
karabhakāṇḍikābhyām
|
करभकाण्डिकाभ्यः
karabhakāṇḍikābhyaḥ
|
Genitivo |
करभकाण्डिकायाः
karabhakāṇḍikāyāḥ
|
करभकाण्डिकयोः
karabhakāṇḍikayoḥ
|
करभकाण्डिकानाम्
karabhakāṇḍikānām
|
Locativo |
करभकाण्डिकायाम्
karabhakāṇḍikāyām
|
करभकाण्डिकयोः
karabhakāṇḍikayoḥ
|
करभकाण्डिकासु
karabhakāṇḍikāsu
|