| Singular | Dual | Plural |
Nominative |
करभादनी
karabhādanī
|
करभादन्यौ
karabhādanyau
|
करभादन्यः
karabhādanyaḥ
|
Vocative |
करभादनि
karabhādani
|
करभादन्यौ
karabhādanyau
|
करभादन्यः
karabhādanyaḥ
|
Accusative |
करभादनीम्
karabhādanīm
|
करभादन्यौ
karabhādanyau
|
करभादनीः
karabhādanīḥ
|
Instrumental |
करभादन्या
karabhādanyā
|
करभादनीभ्याम्
karabhādanībhyām
|
करभादनीभिः
karabhādanībhiḥ
|
Dative |
करभादन्यै
karabhādanyai
|
करभादनीभ्याम्
karabhādanībhyām
|
करभादनीभ्यः
karabhādanībhyaḥ
|
Ablative |
करभादन्याः
karabhādanyāḥ
|
करभादनीभ्याम्
karabhādanībhyām
|
करभादनीभ्यः
karabhādanībhyaḥ
|
Genitive |
करभादन्याः
karabhādanyāḥ
|
करभादन्योः
karabhādanyoḥ
|
करभादनीनाम्
karabhādanīnām
|
Locative |
करभादन्याम्
karabhādanyām
|
करभादन्योः
karabhādanyoḥ
|
करभादनीषु
karabhādanīṣu
|