Sanskrit tools

Sanskrit declension


Declension of करभाष्टक karabhāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करभाष्टकम् karabhāṣṭakam
करभाष्टके karabhāṣṭake
करभाष्टकानि karabhāṣṭakāni
Vocative करभाष्टक karabhāṣṭaka
करभाष्टके karabhāṣṭake
करभाष्टकानि karabhāṣṭakāni
Accusative करभाष्टकम् karabhāṣṭakam
करभाष्टके karabhāṣṭake
करभाष्टकानि karabhāṣṭakāni
Instrumental करभाष्टकेन karabhāṣṭakena
करभाष्टकाभ्याम् karabhāṣṭakābhyām
करभाष्टकैः karabhāṣṭakaiḥ
Dative करभाष्टकाय karabhāṣṭakāya
करभाष्टकाभ्याम् karabhāṣṭakābhyām
करभाष्टकेभ्यः karabhāṣṭakebhyaḥ
Ablative करभाष्टकात् karabhāṣṭakāt
करभाष्टकाभ्याम् karabhāṣṭakābhyām
करभाष्टकेभ्यः karabhāṣṭakebhyaḥ
Genitive करभाष्टकस्य karabhāṣṭakasya
करभाष्टकयोः karabhāṣṭakayoḥ
करभाष्टकानाम् karabhāṣṭakānām
Locative करभाष्टके karabhāṣṭake
करभाष्टकयोः karabhāṣṭakayoḥ
करभाष्टकेषु karabhāṣṭakeṣu