| Singular | Dual | Plural |
Nominativo |
करभाष्टकम्
karabhāṣṭakam
|
करभाष्टके
karabhāṣṭake
|
करभाष्टकानि
karabhāṣṭakāni
|
Vocativo |
करभाष्टक
karabhāṣṭaka
|
करभाष्टके
karabhāṣṭake
|
करभाष्टकानि
karabhāṣṭakāni
|
Acusativo |
करभाष्टकम्
karabhāṣṭakam
|
करभाष्टके
karabhāṣṭake
|
करभाष्टकानि
karabhāṣṭakāni
|
Instrumental |
करभाष्टकेन
karabhāṣṭakena
|
करभाष्टकाभ्याम्
karabhāṣṭakābhyām
|
करभाष्टकैः
karabhāṣṭakaiḥ
|
Dativo |
करभाष्टकाय
karabhāṣṭakāya
|
करभाष्टकाभ्याम्
karabhāṣṭakābhyām
|
करभाष्टकेभ्यः
karabhāṣṭakebhyaḥ
|
Ablativo |
करभाष्टकात्
karabhāṣṭakāt
|
करभाष्टकाभ्याम्
karabhāṣṭakābhyām
|
करभाष्टकेभ्यः
karabhāṣṭakebhyaḥ
|
Genitivo |
करभाष्टकस्य
karabhāṣṭakasya
|
करभाष्टकयोः
karabhāṣṭakayoḥ
|
करभाष्टकानाम्
karabhāṣṭakānām
|
Locativo |
करभाष्टके
karabhāṣṭake
|
करभाष्टकयोः
karabhāṣṭakayoḥ
|
करभाष्टकेषु
karabhāṣṭakeṣu
|