Singular | Dual | Plural | |
Nominative |
करिष्ठा
kariṣṭhā |
करिष्ठे
kariṣṭhe |
करिष्ठाः
kariṣṭhāḥ |
Vocative |
करिष्ठे
kariṣṭhe |
करिष्ठे
kariṣṭhe |
करिष्ठाः
kariṣṭhāḥ |
Accusative |
करिष्ठाम्
kariṣṭhām |
करिष्ठे
kariṣṭhe |
करिष्ठाः
kariṣṭhāḥ |
Instrumental |
करिष्ठया
kariṣṭhayā |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठाभिः
kariṣṭhābhiḥ |
Dative |
करिष्ठायै
kariṣṭhāyai |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठाभ्यः
kariṣṭhābhyaḥ |
Ablative |
करिष्ठायाः
kariṣṭhāyāḥ |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठाभ्यः
kariṣṭhābhyaḥ |
Genitive |
करिष्ठायाः
kariṣṭhāyāḥ |
करिष्ठयोः
kariṣṭhayoḥ |
करिष्ठानाम्
kariṣṭhānām |
Locative |
करिष्ठायाम्
kariṣṭhāyām |
करिष्ठयोः
kariṣṭhayoḥ |
करिष्ठासु
kariṣṭhāsu |