Sanskrit tools

Sanskrit declension


Declension of करिष्ठा kariṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करिष्ठा kariṣṭhā
करिष्ठे kariṣṭhe
करिष्ठाः kariṣṭhāḥ
Vocative करिष्ठे kariṣṭhe
करिष्ठे kariṣṭhe
करिष्ठाः kariṣṭhāḥ
Accusative करिष्ठाम् kariṣṭhām
करिष्ठे kariṣṭhe
करिष्ठाः kariṣṭhāḥ
Instrumental करिष्ठया kariṣṭhayā
करिष्ठाभ्याम् kariṣṭhābhyām
करिष्ठाभिः kariṣṭhābhiḥ
Dative करिष्ठायै kariṣṭhāyai
करिष्ठाभ्याम् kariṣṭhābhyām
करिष्ठाभ्यः kariṣṭhābhyaḥ
Ablative करिष्ठायाः kariṣṭhāyāḥ
करिष्ठाभ्याम् kariṣṭhābhyām
करिष्ठाभ्यः kariṣṭhābhyaḥ
Genitive करिष्ठायाः kariṣṭhāyāḥ
करिष्ठयोः kariṣṭhayoḥ
करिष्ठानाम् kariṣṭhānām
Locative करिष्ठायाम् kariṣṭhāyām
करिष्ठयोः kariṣṭhayoḥ
करिष्ठासु kariṣṭhāsu