Singular | Dual | Plural | |
Nominativo |
करिष्ठा
kariṣṭhā |
करिष्ठे
kariṣṭhe |
करिष्ठाः
kariṣṭhāḥ |
Vocativo |
करिष्ठे
kariṣṭhe |
करिष्ठे
kariṣṭhe |
करिष्ठाः
kariṣṭhāḥ |
Acusativo |
करिष्ठाम्
kariṣṭhām |
करिष्ठे
kariṣṭhe |
करिष्ठाः
kariṣṭhāḥ |
Instrumental |
करिष्ठया
kariṣṭhayā |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठाभिः
kariṣṭhābhiḥ |
Dativo |
करिष्ठायै
kariṣṭhāyai |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठाभ्यः
kariṣṭhābhyaḥ |
Ablativo |
करिष्ठायाः
kariṣṭhāyāḥ |
करिष्ठाभ्याम्
kariṣṭhābhyām |
करिष्ठाभ्यः
kariṣṭhābhyaḥ |
Genitivo |
करिष्ठायाः
kariṣṭhāyāḥ |
करिष्ठयोः
kariṣṭhayoḥ |
करिष्ठानाम्
kariṣṭhānām |
Locativo |
करिष्ठायाम्
kariṣṭhāyām |
करिष्ठयोः
kariṣṭhayoḥ |
करिष्ठासु
kariṣṭhāsu |