Sanskrit tools

Sanskrit declension


Declension of करिष्यती kariṣyatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative करिष्यती kariṣyatī
करिष्यत्यौ kariṣyatyau
करिष्यत्यः kariṣyatyaḥ
Vocative करिष्यति kariṣyati
करिष्यत्यौ kariṣyatyau
करिष्यत्यः kariṣyatyaḥ
Accusative करिष्यतीम् kariṣyatīm
करिष्यत्यौ kariṣyatyau
करिष्यतीः kariṣyatīḥ
Instrumental करिष्यत्या kariṣyatyā
करिष्यतीभ्याम् kariṣyatībhyām
करिष्यतीभिः kariṣyatībhiḥ
Dative करिष्यत्यै kariṣyatyai
करिष्यतीभ्याम् kariṣyatībhyām
करिष्यतीभ्यः kariṣyatībhyaḥ
Ablative करिष्यत्याः kariṣyatyāḥ
करिष्यतीभ्याम् kariṣyatībhyām
करिष्यतीभ्यः kariṣyatībhyaḥ
Genitive करिष्यत्याः kariṣyatyāḥ
करिष्यत्योः kariṣyatyoḥ
करिष्यतीनाम् kariṣyatīnām
Locative करिष्यत्याम् kariṣyatyām
करिष्यत्योः kariṣyatyoḥ
करिष्यतीषु kariṣyatīṣu