| Singular | Dual | Plural |
Nominative |
करिष्यती
kariṣyatī
|
करिष्यत्यौ
kariṣyatyau
|
करिष्यत्यः
kariṣyatyaḥ
|
Vocative |
करिष्यति
kariṣyati
|
करिष्यत्यौ
kariṣyatyau
|
करिष्यत्यः
kariṣyatyaḥ
|
Accusative |
करिष्यतीम्
kariṣyatīm
|
करिष्यत्यौ
kariṣyatyau
|
करिष्यतीः
kariṣyatīḥ
|
Instrumental |
करिष्यत्या
kariṣyatyā
|
करिष्यतीभ्याम्
kariṣyatībhyām
|
करिष्यतीभिः
kariṣyatībhiḥ
|
Dative |
करिष्यत्यै
kariṣyatyai
|
करिष्यतीभ्याम्
kariṣyatībhyām
|
करिष्यतीभ्यः
kariṣyatībhyaḥ
|
Ablative |
करिष्यत्याः
kariṣyatyāḥ
|
करिष्यतीभ्याम्
kariṣyatībhyām
|
करिष्यतीभ्यः
kariṣyatībhyaḥ
|
Genitive |
करिष्यत्याः
kariṣyatyāḥ
|
करिष्यत्योः
kariṣyatyoḥ
|
करिष्यतीनाम्
kariṣyatīnām
|
Locative |
करिष्यत्याम्
kariṣyatyām
|
करिष्यत्योः
kariṣyatyoḥ
|
करिष्यतीषु
kariṣyatīṣu
|