Sanskrit tools

Sanskrit declension


Declension of करिष्यत् kariṣyat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative करिष्यत् kariṣyat
करिष्यती kariṣyatī
करिष्यन्ति kariṣyanti
Vocative करिष्यत् kariṣyat
करिष्यती kariṣyatī
करिष्यन्ति kariṣyanti
Accusative करिष्यत् kariṣyat
करिष्यती kariṣyatī
करिष्यन्ति kariṣyanti
Instrumental करिष्यता kariṣyatā
करिष्यद्भ्याम् kariṣyadbhyām
करिष्यद्भिः kariṣyadbhiḥ
Dative करिष्यते kariṣyate
करिष्यद्भ्याम् kariṣyadbhyām
करिष्यद्भ्यः kariṣyadbhyaḥ
Ablative करिष्यतः kariṣyataḥ
करिष्यद्भ्याम् kariṣyadbhyām
करिष्यद्भ्यः kariṣyadbhyaḥ
Genitive करिष्यतः kariṣyataḥ
करिष्यतोः kariṣyatoḥ
करिष्यताम् kariṣyatām
Locative करिष्यति kariṣyati
करिष्यतोः kariṣyatoḥ
करिष्यत्सु kariṣyatsu