Singular | Dual | Plural | |
Nominative |
करिष्यत्
kariṣyat |
करिष्यती
kariṣyatī |
करिष्यन्ति
kariṣyanti |
Vocative |
करिष्यत्
kariṣyat |
करिष्यती
kariṣyatī |
करिष्यन्ति
kariṣyanti |
Accusative |
करिष्यत्
kariṣyat |
करिष्यती
kariṣyatī |
करिष्यन्ति
kariṣyanti |
Instrumental |
करिष्यता
kariṣyatā |
करिष्यद्भ्याम्
kariṣyadbhyām |
करिष्यद्भिः
kariṣyadbhiḥ |
Dative |
करिष्यते
kariṣyate |
करिष्यद्भ्याम्
kariṣyadbhyām |
करिष्यद्भ्यः
kariṣyadbhyaḥ |
Ablative |
करिष्यतः
kariṣyataḥ |
करिष्यद्भ्याम्
kariṣyadbhyām |
करिष्यद्भ्यः
kariṣyadbhyaḥ |
Genitive |
करिष्यतः
kariṣyataḥ |
करिष्यतोः
kariṣyatoḥ |
करिष्यताम्
kariṣyatām |
Locative |
करिष्यति
kariṣyati |
करिष्यतोः
kariṣyatoḥ |
करिष्यत्सु
kariṣyatsu |