Singular | Dual | Plural | |
Nominativo |
करिष्यत्
kariṣyat |
करिष्यती
kariṣyatī |
करिष्यन्ति
kariṣyanti |
Vocativo |
करिष्यत्
kariṣyat |
करिष्यती
kariṣyatī |
करिष्यन्ति
kariṣyanti |
Acusativo |
करिष्यत्
kariṣyat |
करिष्यती
kariṣyatī |
करिष्यन्ति
kariṣyanti |
Instrumental |
करिष्यता
kariṣyatā |
करिष्यद्भ्याम्
kariṣyadbhyām |
करिष्यद्भिः
kariṣyadbhiḥ |
Dativo |
करिष्यते
kariṣyate |
करिष्यद्भ्याम्
kariṣyadbhyām |
करिष्यद्भ्यः
kariṣyadbhyaḥ |
Ablativo |
करिष्यतः
kariṣyataḥ |
करिष्यद्भ्याम्
kariṣyadbhyām |
करिष्यद्भ्यः
kariṣyadbhyaḥ |
Genitivo |
करिष्यतः
kariṣyataḥ |
करिष्यतोः
kariṣyatoḥ |
करिष्यताम्
kariṣyatām |
Locativo |
करिष्यति
kariṣyati |
करिष्यतोः
kariṣyatoḥ |
करिष्यत्सु
kariṣyatsu |