Singular | Dual | Plural | |
Nominative |
करीयसी
karīyasī |
करीयस्यौ
karīyasyau |
करीयस्यः
karīyasyaḥ |
Vocative |
करीयसि
karīyasi |
करीयस्यौ
karīyasyau |
करीयस्यः
karīyasyaḥ |
Accusative |
करीयसीम्
karīyasīm |
करीयस्यौ
karīyasyau |
करीयसीः
karīyasīḥ |
Instrumental |
करीयस्या
karīyasyā |
करीयसीभ्याम्
karīyasībhyām |
करीयसीभिः
karīyasībhiḥ |
Dative |
करीयस्यै
karīyasyai |
करीयसीभ्याम्
karīyasībhyām |
करीयसीभ्यः
karīyasībhyaḥ |
Ablative |
करीयस्याः
karīyasyāḥ |
करीयसीभ्याम्
karīyasībhyām |
करीयसीभ्यः
karīyasībhyaḥ |
Genitive |
करीयस्याः
karīyasyāḥ |
करीयस्योः
karīyasyoḥ |
करीयसीनाम्
karīyasīnām |
Locative |
करीयस्याम्
karīyasyām |
करीयस्योः
karīyasyoḥ |
करीयसीषु
karīyasīṣu |