Sanskrit tools

Sanskrit declension


Declension of करेणुसुत kareṇusuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करेणुसुतः kareṇusutaḥ
करेणुसुतौ kareṇusutau
करेणुसुताः kareṇusutāḥ
Vocative करेणुसुत kareṇusuta
करेणुसुतौ kareṇusutau
करेणुसुताः kareṇusutāḥ
Accusative करेणुसुतम् kareṇusutam
करेणुसुतौ kareṇusutau
करेणुसुतान् kareṇusutān
Instrumental करेणुसुतेन kareṇusutena
करेणुसुताभ्याम् kareṇusutābhyām
करेणुसुतैः kareṇusutaiḥ
Dative करेणुसुताय kareṇusutāya
करेणुसुताभ्याम् kareṇusutābhyām
करेणुसुतेभ्यः kareṇusutebhyaḥ
Ablative करेणुसुतात् kareṇusutāt
करेणुसुताभ्याम् kareṇusutābhyām
करेणुसुतेभ्यः kareṇusutebhyaḥ
Genitive करेणुसुतस्य kareṇusutasya
करेणुसुतयोः kareṇusutayoḥ
करेणुसुतानाम् kareṇusutānām
Locative करेणुसुते kareṇusute
करेणुसुतयोः kareṇusutayoḥ
करेणुसुतेषु kareṇusuteṣu