| Singular | Dual | Plural |
Nominativo |
करेणुसुतः
kareṇusutaḥ
|
करेणुसुतौ
kareṇusutau
|
करेणुसुताः
kareṇusutāḥ
|
Vocativo |
करेणुसुत
kareṇusuta
|
करेणुसुतौ
kareṇusutau
|
करेणुसुताः
kareṇusutāḥ
|
Acusativo |
करेणुसुतम्
kareṇusutam
|
करेणुसुतौ
kareṇusutau
|
करेणुसुतान्
kareṇusutān
|
Instrumental |
करेणुसुतेन
kareṇusutena
|
करेणुसुताभ्याम्
kareṇusutābhyām
|
करेणुसुतैः
kareṇusutaiḥ
|
Dativo |
करेणुसुताय
kareṇusutāya
|
करेणुसुताभ्याम्
kareṇusutābhyām
|
करेणुसुतेभ्यः
kareṇusutebhyaḥ
|
Ablativo |
करेणुसुतात्
kareṇusutāt
|
करेणुसुताभ्याम्
kareṇusutābhyām
|
करेणुसुतेभ्यः
kareṇusutebhyaḥ
|
Genitivo |
करेणुसुतस्य
kareṇusutasya
|
करेणुसुतयोः
kareṇusutayoḥ
|
करेणुसुतानाम्
kareṇusutānām
|
Locativo |
करेणुसुते
kareṇusute
|
करेणुसुतयोः
kareṇusutayoḥ
|
करेणुसुतेषु
kareṇusuteṣu
|