| Singular | Dual | Plural |
Nominative |
करग्राही
karagrāhī
|
करग्राहिणौ
karagrāhiṇau
|
करग्राहिणः
karagrāhiṇaḥ
|
Vocative |
करग्राहिन्
karagrāhin
|
करग्राहिणौ
karagrāhiṇau
|
करग्राहिणः
karagrāhiṇaḥ
|
Accusative |
करग्राहिणम्
karagrāhiṇam
|
करग्राहिणौ
karagrāhiṇau
|
करग्राहिणः
karagrāhiṇaḥ
|
Instrumental |
करग्राहिणा
karagrāhiṇā
|
करग्राहिभ्याम्
karagrāhibhyām
|
करग्राहिभिः
karagrāhibhiḥ
|
Dative |
करग्राहिणे
karagrāhiṇe
|
करग्राहिभ्याम्
karagrāhibhyām
|
करग्राहिभ्यः
karagrāhibhyaḥ
|
Ablative |
करग्राहिणः
karagrāhiṇaḥ
|
करग्राहिभ्याम्
karagrāhibhyām
|
करग्राहिभ्यः
karagrāhibhyaḥ
|
Genitive |
करग्राहिणः
karagrāhiṇaḥ
|
करग्राहिणोः
karagrāhiṇoḥ
|
करग्राहिणम्
karagrāhiṇam
|
Locative |
करग्राहिणि
karagrāhiṇi
|
करग्राहिणोः
karagrāhiṇoḥ
|
करग्राहिषु
karagrāhiṣu
|