| Singular | Dual | Plural |
Nominativo |
करग्राही
karagrāhī
|
करग्राहिणौ
karagrāhiṇau
|
करग्राहिणः
karagrāhiṇaḥ
|
Vocativo |
करग्राहिन्
karagrāhin
|
करग्राहिणौ
karagrāhiṇau
|
करग्राहिणः
karagrāhiṇaḥ
|
Acusativo |
करग्राहिणम्
karagrāhiṇam
|
करग्राहिणौ
karagrāhiṇau
|
करग्राहिणः
karagrāhiṇaḥ
|
Instrumental |
करग्राहिणा
karagrāhiṇā
|
करग्राहिभ्याम्
karagrāhibhyām
|
करग्राहिभिः
karagrāhibhiḥ
|
Dativo |
करग्राहिणे
karagrāhiṇe
|
करग्राहिभ्याम्
karagrāhibhyām
|
करग्राहिभ्यः
karagrāhibhyaḥ
|
Ablativo |
करग्राहिणः
karagrāhiṇaḥ
|
करग्राहिभ्याम्
karagrāhibhyām
|
करग्राहिभ्यः
karagrāhibhyaḥ
|
Genitivo |
करग्राहिणः
karagrāhiṇaḥ
|
करग्राहिणोः
karagrāhiṇoḥ
|
करग्राहिणम्
karagrāhiṇam
|
Locativo |
करग्राहिणि
karagrāhiṇi
|
करग्राहिणोः
karagrāhiṇoḥ
|
करग्राहिषु
karagrāhiṣu
|