| Singular | Dual | Plural |
Nominative |
करग्राहिणी
karagrāhiṇī
|
करग्राहिण्यौ
karagrāhiṇyau
|
करग्राहिण्यः
karagrāhiṇyaḥ
|
Vocative |
करग्राहिणि
karagrāhiṇi
|
करग्राहिण्यौ
karagrāhiṇyau
|
करग्राहिण्यः
karagrāhiṇyaḥ
|
Accusative |
करग्राहिणीम्
karagrāhiṇīm
|
करग्राहिण्यौ
karagrāhiṇyau
|
करग्राहिणीः
karagrāhiṇīḥ
|
Instrumental |
करग्राहिण्या
karagrāhiṇyā
|
करग्राहिणीभ्याम्
karagrāhiṇībhyām
|
करग्राहिणीभिः
karagrāhiṇībhiḥ
|
Dative |
करग्राहिण्यै
karagrāhiṇyai
|
करग्राहिणीभ्याम्
karagrāhiṇībhyām
|
करग्राहिणीभ्यः
karagrāhiṇībhyaḥ
|
Ablative |
करग्राहिण्याः
karagrāhiṇyāḥ
|
करग्राहिणीभ्याम्
karagrāhiṇībhyām
|
करग्राहिणीभ्यः
karagrāhiṇībhyaḥ
|
Genitive |
करग्राहिण्याः
karagrāhiṇyāḥ
|
करग्राहिण्योः
karagrāhiṇyoḥ
|
करग्राहिणीनाम्
karagrāhiṇīnām
|
Locative |
करग्राहिण्याम्
karagrāhiṇyām
|
करग्राहिण्योः
karagrāhiṇyoḥ
|
करग्राहिणीषु
karagrāhiṇīṣu
|