Sanskrit tools

Sanskrit declension


Declension of करग्राहिणी karagrāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative करग्राहिणी karagrāhiṇī
करग्राहिण्यौ karagrāhiṇyau
करग्राहिण्यः karagrāhiṇyaḥ
Vocative करग्राहिणि karagrāhiṇi
करग्राहिण्यौ karagrāhiṇyau
करग्राहिण्यः karagrāhiṇyaḥ
Accusative करग्राहिणीम् karagrāhiṇīm
करग्राहिण्यौ karagrāhiṇyau
करग्राहिणीः karagrāhiṇīḥ
Instrumental करग्राहिण्या karagrāhiṇyā
करग्राहिणीभ्याम् karagrāhiṇībhyām
करग्राहिणीभिः karagrāhiṇībhiḥ
Dative करग्राहिण्यै karagrāhiṇyai
करग्राहिणीभ्याम् karagrāhiṇībhyām
करग्राहिणीभ्यः karagrāhiṇībhyaḥ
Ablative करग्राहिण्याः karagrāhiṇyāḥ
करग्राहिणीभ्याम् karagrāhiṇībhyām
करग्राहिणीभ्यः karagrāhiṇībhyaḥ
Genitive करग्राहिण्याः karagrāhiṇyāḥ
करग्राहिण्योः karagrāhiṇyoḥ
करग्राहिणीनाम् karagrāhiṇīnām
Locative करग्राहिण्याम् karagrāhiṇyām
करग्राहिण्योः karagrāhiṇyoḥ
करग्राहिणीषु karagrāhiṇīṣu