Singular | Dual | Plural | |
Nominative |
करवती
karavatī |
करवत्यौ
karavatyau |
करवत्यः
karavatyaḥ |
Vocative |
करवति
karavati |
करवत्यौ
karavatyau |
करवत्यः
karavatyaḥ |
Accusative |
करवतीम्
karavatīm |
करवत्यौ
karavatyau |
करवतीः
karavatīḥ |
Instrumental |
करवत्या
karavatyā |
करवतीभ्याम्
karavatībhyām |
करवतीभिः
karavatībhiḥ |
Dative |
करवत्यै
karavatyai |
करवतीभ्याम्
karavatībhyām |
करवतीभ्यः
karavatībhyaḥ |
Ablative |
करवत्याः
karavatyāḥ |
करवतीभ्याम्
karavatībhyām |
करवतीभ्यः
karavatībhyaḥ |
Genitive |
करवत्याः
karavatyāḥ |
करवत्योः
karavatyoḥ |
करवतीनाम्
karavatīnām |
Locative |
करवत्याम्
karavatyām |
करवत्योः
karavatyoḥ |
करवतीषु
karavatīṣu |