Sanskrit tools

Sanskrit declension


Declension of करसाद karasāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करसादः karasādaḥ
करसादौ karasādau
करसादाः karasādāḥ
Vocative करसाद karasāda
करसादौ karasādau
करसादाः karasādāḥ
Accusative करसादम् karasādam
करसादौ karasādau
करसादान् karasādān
Instrumental करसादेन karasādena
करसादाभ्याम् karasādābhyām
करसादैः karasādaiḥ
Dative करसादाय karasādāya
करसादाभ्याम् karasādābhyām
करसादेभ्यः karasādebhyaḥ
Ablative करसादात् karasādāt
करसादाभ्याम् karasādābhyām
करसादेभ्यः karasādebhyaḥ
Genitive करसादस्य karasādasya
करसादयोः karasādayoḥ
करसादानाम् karasādānām
Locative करसादे karasāde
करसादयोः karasādayoḥ
करसादेषु karasādeṣu