Singular | Dual | Plural | |
Nominativo |
करसादः
karasādaḥ |
करसादौ
karasādau |
करसादाः
karasādāḥ |
Vocativo |
करसाद
karasāda |
करसादौ
karasādau |
करसादाः
karasādāḥ |
Acusativo |
करसादम्
karasādam |
करसादौ
karasādau |
करसादान्
karasādān |
Instrumental |
करसादेन
karasādena |
करसादाभ्याम्
karasādābhyām |
करसादैः
karasādaiḥ |
Dativo |
करसादाय
karasādāya |
करसादाभ्याम्
karasādābhyām |
करसादेभ्यः
karasādebhyaḥ |
Ablativo |
करसादात्
karasādāt |
करसादाभ्याम्
karasādābhyām |
करसादेभ्यः
karasādebhyaḥ |
Genitivo |
करसादस्य
karasādasya |
करसादयोः
karasādayoḥ |
करसादानाम्
karasādānām |
Locativo |
करसादे
karasāde |
करसादयोः
karasādayoḥ |
करसादेषु
karasādeṣu |