| Singular | Dual | Plural |
Nominative |
करकाभिघातः
karakābhighātaḥ
|
करकाभिघातौ
karakābhighātau
|
करकाभिघाताः
karakābhighātāḥ
|
Vocative |
करकाभिघात
karakābhighāta
|
करकाभिघातौ
karakābhighātau
|
करकाभिघाताः
karakābhighātāḥ
|
Accusative |
करकाभिघातम्
karakābhighātam
|
करकाभिघातौ
karakābhighātau
|
करकाभिघातान्
karakābhighātān
|
Instrumental |
करकाभिघातेन
karakābhighātena
|
करकाभिघाताभ्याम्
karakābhighātābhyām
|
करकाभिघातैः
karakābhighātaiḥ
|
Dative |
करकाभिघाताय
karakābhighātāya
|
करकाभिघाताभ्याम्
karakābhighātābhyām
|
करकाभिघातेभ्यः
karakābhighātebhyaḥ
|
Ablative |
करकाभिघातात्
karakābhighātāt
|
करकाभिघाताभ्याम्
karakābhighātābhyām
|
करकाभिघातेभ्यः
karakābhighātebhyaḥ
|
Genitive |
करकाभिघातस्य
karakābhighātasya
|
करकाभिघातयोः
karakābhighātayoḥ
|
करकाभिघातानाम्
karakābhighātānām
|
Locative |
करकाभिघाते
karakābhighāte
|
करकाभिघातयोः
karakābhighātayoḥ
|
करकाभिघातेषु
karakābhighāteṣu
|