Sanskrit tools

Sanskrit declension


Declension of करकाभिघात karakābhighāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करकाभिघातः karakābhighātaḥ
करकाभिघातौ karakābhighātau
करकाभिघाताः karakābhighātāḥ
Vocative करकाभिघात karakābhighāta
करकाभिघातौ karakābhighātau
करकाभिघाताः karakābhighātāḥ
Accusative करकाभिघातम् karakābhighātam
करकाभिघातौ karakābhighātau
करकाभिघातान् karakābhighātān
Instrumental करकाभिघातेन karakābhighātena
करकाभिघाताभ्याम् karakābhighātābhyām
करकाभिघातैः karakābhighātaiḥ
Dative करकाभिघाताय karakābhighātāya
करकाभिघाताभ्याम् karakābhighātābhyām
करकाभिघातेभ्यः karakābhighātebhyaḥ
Ablative करकाभिघातात् karakābhighātāt
करकाभिघाताभ्याम् karakābhighātābhyām
करकाभिघातेभ्यः karakābhighātebhyaḥ
Genitive करकाभिघातस्य karakābhighātasya
करकाभिघातयोः karakābhighātayoḥ
करकाभिघातानाम् karakābhighātānām
Locative करकाभिघाते karakābhighāte
करकाभिघातयोः karakābhighātayoḥ
करकाभिघातेषु karakābhighāteṣu