| Singular | Dual | Plural |
Nominativo |
करकाभिघातः
karakābhighātaḥ
|
करकाभिघातौ
karakābhighātau
|
करकाभिघाताः
karakābhighātāḥ
|
Vocativo |
करकाभिघात
karakābhighāta
|
करकाभिघातौ
karakābhighātau
|
करकाभिघाताः
karakābhighātāḥ
|
Acusativo |
करकाभिघातम्
karakābhighātam
|
करकाभिघातौ
karakābhighātau
|
करकाभिघातान्
karakābhighātān
|
Instrumental |
करकाभिघातेन
karakābhighātena
|
करकाभिघाताभ्याम्
karakābhighātābhyām
|
करकाभिघातैः
karakābhighātaiḥ
|
Dativo |
करकाभिघाताय
karakābhighātāya
|
करकाभिघाताभ्याम्
karakābhighātābhyām
|
करकाभिघातेभ्यः
karakābhighātebhyaḥ
|
Ablativo |
करकाभिघातात्
karakābhighātāt
|
करकाभिघाताभ्याम्
karakābhighātābhyām
|
करकाभिघातेभ्यः
karakābhighātebhyaḥ
|
Genitivo |
करकाभिघातस्य
karakābhighātasya
|
करकाभिघातयोः
karakābhighātayoḥ
|
करकाभिघातानाम्
karakābhighātānām
|
Locativo |
करकाभिघाते
karakābhighāte
|
करकाभिघातयोः
karakābhighātayoḥ
|
करकाभिघातेषु
karakābhighāteṣu
|