Sanskrit tools

Sanskrit declension


Declension of कर्तृभूता kartṛbhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृभूता kartṛbhūtā
कर्तृभूते kartṛbhūte
कर्तृभूताः kartṛbhūtāḥ
Vocative कर्तृभूते kartṛbhūte
कर्तृभूते kartṛbhūte
कर्तृभूताः kartṛbhūtāḥ
Accusative कर्तृभूताम् kartṛbhūtām
कर्तृभूते kartṛbhūte
कर्तृभूताः kartṛbhūtāḥ
Instrumental कर्तृभूतया kartṛbhūtayā
कर्तृभूताभ्याम् kartṛbhūtābhyām
कर्तृभूताभिः kartṛbhūtābhiḥ
Dative कर्तृभूतायै kartṛbhūtāyai
कर्तृभूताभ्याम् kartṛbhūtābhyām
कर्तृभूताभ्यः kartṛbhūtābhyaḥ
Ablative कर्तृभूतायाः kartṛbhūtāyāḥ
कर्तृभूताभ्याम् kartṛbhūtābhyām
कर्तृभूताभ्यः kartṛbhūtābhyaḥ
Genitive कर्तृभूतायाः kartṛbhūtāyāḥ
कर्तृभूतयोः kartṛbhūtayoḥ
कर्तृभूतानाम् kartṛbhūtānām
Locative कर्तृभूतायाम् kartṛbhūtāyām
कर्तृभूतयोः kartṛbhūtayoḥ
कर्तृभूतासु kartṛbhūtāsu