|  | Singular | Dual | Plural | 
	      | Nominativo | कर्तृभूता
					kartṛbhūtā 
 | कर्तृभूते
					kartṛbhūte 
 | कर्तृभूताः
					kartṛbhūtāḥ 
 | 
          | Vocativo | कर्तृभूते
					kartṛbhūte 
 | कर्तृभूते
					kartṛbhūte 
 | कर्तृभूताः
					kartṛbhūtāḥ 
 | 
          | Acusativo | कर्तृभूताम्
					kartṛbhūtām 
 | कर्तृभूते
					kartṛbhūte 
 | कर्तृभूताः
					kartṛbhūtāḥ 
 | 
          | Instrumental | कर्तृभूतया
					kartṛbhūtayā 
 | कर्तृभूताभ्याम्
					kartṛbhūtābhyām 
 | कर्तृभूताभिः
					kartṛbhūtābhiḥ 
 | 
          | Dativo | कर्तृभूतायै
					kartṛbhūtāyai 
 | कर्तृभूताभ्याम्
					kartṛbhūtābhyām 
 | कर्तृभूताभ्यः
					kartṛbhūtābhyaḥ 
 | 
          | Ablativo | कर्तृभूतायाः
					kartṛbhūtāyāḥ 
 | कर्तृभूताभ्याम्
					kartṛbhūtābhyām 
 | कर्तृभूताभ्यः
					kartṛbhūtābhyaḥ 
 | 
          | Genitivo | कर्तृभूतायाः
					kartṛbhūtāyāḥ 
 | कर्तृभूतयोः
					kartṛbhūtayoḥ 
 | कर्तृभूतानाम्
					kartṛbhūtānām 
 | 
          | Locativo | कर्तृभूतायाम्
					kartṛbhūtāyām 
 | कर्तृभूतयोः
					kartṛbhūtayoḥ 
 | कर्तृभूतासु
					kartṛbhūtāsu 
 |