Sanskrit tools

Sanskrit declension


Declension of कर्तृवाच्य kartṛvācya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृवाच्यम् kartṛvācyam
कर्तृवाच्ये kartṛvācye
कर्तृवाच्यानि kartṛvācyāni
Vocative कर्तृवाच्य kartṛvācya
कर्तृवाच्ये kartṛvācye
कर्तृवाच्यानि kartṛvācyāni
Accusative कर्तृवाच्यम् kartṛvācyam
कर्तृवाच्ये kartṛvācye
कर्तृवाच्यानि kartṛvācyāni
Instrumental कर्तृवाच्येन kartṛvācyena
कर्तृवाच्याभ्याम् kartṛvācyābhyām
कर्तृवाच्यैः kartṛvācyaiḥ
Dative कर्तृवाच्याय kartṛvācyāya
कर्तृवाच्याभ्याम् kartṛvācyābhyām
कर्तृवाच्येभ्यः kartṛvācyebhyaḥ
Ablative कर्तृवाच्यात् kartṛvācyāt
कर्तृवाच्याभ्याम् kartṛvācyābhyām
कर्तृवाच्येभ्यः kartṛvācyebhyaḥ
Genitive कर्तृवाच्यस्य kartṛvācyasya
कर्तृवाच्ययोः kartṛvācyayoḥ
कर्तृवाच्यानाम् kartṛvācyānām
Locative कर्तृवाच्ये kartṛvācye
कर्तृवाच्ययोः kartṛvācyayoḥ
कर्तृवाच्येषु kartṛvācyeṣu