| Singular | Dual | Plural |
| Nominative |
कर्तृवाच्यम्
kartṛvācyam
|
कर्तृवाच्ये
kartṛvācye
|
कर्तृवाच्यानि
kartṛvācyāni
|
| Vocative |
कर्तृवाच्य
kartṛvācya
|
कर्तृवाच्ये
kartṛvācye
|
कर्तृवाच्यानि
kartṛvācyāni
|
| Accusative |
कर्तृवाच्यम्
kartṛvācyam
|
कर्तृवाच्ये
kartṛvācye
|
कर्तृवाच्यानि
kartṛvācyāni
|
| Instrumental |
कर्तृवाच्येन
kartṛvācyena
|
कर्तृवाच्याभ्याम्
kartṛvācyābhyām
|
कर्तृवाच्यैः
kartṛvācyaiḥ
|
| Dative |
कर्तृवाच्याय
kartṛvācyāya
|
कर्तृवाच्याभ्याम्
kartṛvācyābhyām
|
कर्तृवाच्येभ्यः
kartṛvācyebhyaḥ
|
| Ablative |
कर्तृवाच्यात्
kartṛvācyāt
|
कर्तृवाच्याभ्याम्
kartṛvācyābhyām
|
कर्तृवाच्येभ्यः
kartṛvācyebhyaḥ
|
| Genitive |
कर्तृवाच्यस्य
kartṛvācyasya
|
कर्तृवाच्ययोः
kartṛvācyayoḥ
|
कर्तृवाच्यानाम्
kartṛvācyānām
|
| Locative |
कर्तृवाच्ये
kartṛvācye
|
कर्तृवाच्ययोः
kartṛvācyayoḥ
|
कर्तृवाच्येषु
kartṛvācyeṣu
|