|  | Singular | Dual | Plural | 
	      | Nominativo | कर्तृवाच्यम्
					kartṛvācyam 
 | कर्तृवाच्ये
					kartṛvācye 
 | कर्तृवाच्यानि
					kartṛvācyāni 
 | 
          | Vocativo | कर्तृवाच्य
					kartṛvācya 
 | कर्तृवाच्ये
					kartṛvācye 
 | कर्तृवाच्यानि
					kartṛvācyāni 
 | 
          | Acusativo | कर्तृवाच्यम्
					kartṛvācyam 
 | कर्तृवाच्ये
					kartṛvācye 
 | कर्तृवाच्यानि
					kartṛvācyāni 
 | 
          | Instrumental | कर्तृवाच्येन
					kartṛvācyena 
 | कर्तृवाच्याभ्याम्
					kartṛvācyābhyām 
 | कर्तृवाच्यैः
					kartṛvācyaiḥ 
 | 
          | Dativo | कर्तृवाच्याय
					kartṛvācyāya 
 | कर्तृवाच्याभ्याम्
					kartṛvācyābhyām 
 | कर्तृवाच्येभ्यः
					kartṛvācyebhyaḥ 
 | 
          | Ablativo | कर्तृवाच्यात्
					kartṛvācyāt 
 | कर्तृवाच्याभ्याम्
					kartṛvācyābhyām 
 | कर्तृवाच्येभ्यः
					kartṛvācyebhyaḥ 
 | 
          | Genitivo | कर्तृवाच्यस्य
					kartṛvācyasya 
 | कर्तृवाच्ययोः
					kartṛvācyayoḥ 
 | कर्तृवाच्यानाम्
					kartṛvācyānām 
 | 
          | Locativo | कर्तृवाच्ये
					kartṛvācye 
 | कर्तृवाच्ययोः
					kartṛvācyayoḥ 
 | कर्तृवाच्येषु
					kartṛvācyeṣu 
 |