| Singular | Dual | Plural |
| Nominative |
कर्तृस्थभावकः
kartṛsthabhāvakaḥ
|
कर्तृस्थभावकौ
kartṛsthabhāvakau
|
कर्तृस्थभावकाः
kartṛsthabhāvakāḥ
|
| Vocative |
कर्तृस्थभावक
kartṛsthabhāvaka
|
कर्तृस्थभावकौ
kartṛsthabhāvakau
|
कर्तृस्थभावकाः
kartṛsthabhāvakāḥ
|
| Accusative |
कर्तृस्थभावकम्
kartṛsthabhāvakam
|
कर्तृस्थभावकौ
kartṛsthabhāvakau
|
कर्तृस्थभावकान्
kartṛsthabhāvakān
|
| Instrumental |
कर्तृस्थभावकेन
kartṛsthabhāvakena
|
कर्तृस्थभावकाभ्याम्
kartṛsthabhāvakābhyām
|
कर्तृस्थभावकैः
kartṛsthabhāvakaiḥ
|
| Dative |
कर्तृस्थभावकाय
kartṛsthabhāvakāya
|
कर्तृस्थभावकाभ्याम्
kartṛsthabhāvakābhyām
|
कर्तृस्थभावकेभ्यः
kartṛsthabhāvakebhyaḥ
|
| Ablative |
कर्तृस्थभावकात्
kartṛsthabhāvakāt
|
कर्तृस्थभावकाभ्याम्
kartṛsthabhāvakābhyām
|
कर्तृस्थभावकेभ्यः
kartṛsthabhāvakebhyaḥ
|
| Genitive |
कर्तृस्थभावकस्य
kartṛsthabhāvakasya
|
कर्तृस्थभावकयोः
kartṛsthabhāvakayoḥ
|
कर्तृस्थभावकानाम्
kartṛsthabhāvakānām
|
| Locative |
कर्तृस्थभावके
kartṛsthabhāvake
|
कर्तृस्थभावकयोः
kartṛsthabhāvakayoḥ
|
कर्तृस्थभावकेषु
kartṛsthabhāvakeṣu
|