Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कर्तृस्थभावक kartṛsthabhāvaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कर्तृस्थभावकः kartṛsthabhāvakaḥ
कर्तृस्थभावकौ kartṛsthabhāvakau
कर्तृस्थभावकाः kartṛsthabhāvakāḥ
Vocativo कर्तृस्थभावक kartṛsthabhāvaka
कर्तृस्थभावकौ kartṛsthabhāvakau
कर्तृस्थभावकाः kartṛsthabhāvakāḥ
Acusativo कर्तृस्थभावकम् kartṛsthabhāvakam
कर्तृस्थभावकौ kartṛsthabhāvakau
कर्तृस्थभावकान् kartṛsthabhāvakān
Instrumental कर्तृस्थभावकेन kartṛsthabhāvakena
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकैः kartṛsthabhāvakaiḥ
Dativo कर्तृस्थभावकाय kartṛsthabhāvakāya
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकेभ्यः kartṛsthabhāvakebhyaḥ
Ablativo कर्तृस्थभावकात् kartṛsthabhāvakāt
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकेभ्यः kartṛsthabhāvakebhyaḥ
Genitivo कर्तृस्थभावकस्य kartṛsthabhāvakasya
कर्तृस्थभावकयोः kartṛsthabhāvakayoḥ
कर्तृस्थभावकानाम् kartṛsthabhāvakānām
Locativo कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकयोः kartṛsthabhāvakayoḥ
कर्तृस्थभावकेषु kartṛsthabhāvakeṣu