|  | Singular | Dual | Plural | 
	      | Nominativo | कर्तृस्थभावकः
					kartṛsthabhāvakaḥ 
 | कर्तृस्थभावकौ
					kartṛsthabhāvakau 
 | कर्तृस्थभावकाः
					kartṛsthabhāvakāḥ 
 | 
          | Vocativo | कर्तृस्थभावक
					kartṛsthabhāvaka 
 | कर्तृस्थभावकौ
					kartṛsthabhāvakau 
 | कर्तृस्थभावकाः
					kartṛsthabhāvakāḥ 
 | 
          | Acusativo | कर्तृस्थभावकम्
					kartṛsthabhāvakam 
 | कर्तृस्थभावकौ
					kartṛsthabhāvakau 
 | कर्तृस्थभावकान्
					kartṛsthabhāvakān 
 | 
          | Instrumental | कर्तृस्थभावकेन
					kartṛsthabhāvakena 
 | कर्तृस्थभावकाभ्याम्
					kartṛsthabhāvakābhyām 
 | कर्तृस्थभावकैः
					kartṛsthabhāvakaiḥ 
 | 
          | Dativo | कर्तृस्थभावकाय
					kartṛsthabhāvakāya 
 | कर्तृस्थभावकाभ्याम्
					kartṛsthabhāvakābhyām 
 | कर्तृस्थभावकेभ्यः
					kartṛsthabhāvakebhyaḥ 
 | 
          | Ablativo | कर्तृस्थभावकात्
					kartṛsthabhāvakāt 
 | कर्तृस्थभावकाभ्याम्
					kartṛsthabhāvakābhyām 
 | कर्तृस्थभावकेभ्यः
					kartṛsthabhāvakebhyaḥ 
 | 
          | Genitivo | कर्तृस्थभावकस्य
					kartṛsthabhāvakasya 
 | कर्तृस्थभावकयोः
					kartṛsthabhāvakayoḥ 
 | कर्तृस्थभावकानाम्
					kartṛsthabhāvakānām 
 | 
          | Locativo | कर्तृस्थभावके
					kartṛsthabhāvake 
 | कर्तृस्थभावकयोः
					kartṛsthabhāvakayoḥ 
 | कर्तृस्थभावकेषु
					kartṛsthabhāvakeṣu 
 |