Sanskrit tools

Sanskrit declension


Declension of कर्तृस्थभावका kartṛsthabhāvakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्तृस्थभावका kartṛsthabhāvakā
कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकाः kartṛsthabhāvakāḥ
Vocative कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकाः kartṛsthabhāvakāḥ
Accusative कर्तृस्थभावकाम् kartṛsthabhāvakām
कर्तृस्थभावके kartṛsthabhāvake
कर्तृस्थभावकाः kartṛsthabhāvakāḥ
Instrumental कर्तृस्थभावकया kartṛsthabhāvakayā
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकाभिः kartṛsthabhāvakābhiḥ
Dative कर्तृस्थभावकायै kartṛsthabhāvakāyai
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकाभ्यः kartṛsthabhāvakābhyaḥ
Ablative कर्तृस्थभावकायाः kartṛsthabhāvakāyāḥ
कर्तृस्थभावकाभ्याम् kartṛsthabhāvakābhyām
कर्तृस्थभावकाभ्यः kartṛsthabhāvakābhyaḥ
Genitive कर्तृस्थभावकायाः kartṛsthabhāvakāyāḥ
कर्तृस्थभावकयोः kartṛsthabhāvakayoḥ
कर्तृस्थभावकानाम् kartṛsthabhāvakānām
Locative कर्तृस्थभावकायाम् kartṛsthabhāvakāyām
कर्तृस्थभावकयोः kartṛsthabhāvakayoḥ
कर्तृस्थभावकासु kartṛsthabhāvakāsu