| Singular | Dual | Plural |
| Nominative |
कर्तृस्थभावका
kartṛsthabhāvakā
|
कर्तृस्थभावके
kartṛsthabhāvake
|
कर्तृस्थभावकाः
kartṛsthabhāvakāḥ
|
| Vocative |
कर्तृस्थभावके
kartṛsthabhāvake
|
कर्तृस्थभावके
kartṛsthabhāvake
|
कर्तृस्थभावकाः
kartṛsthabhāvakāḥ
|
| Accusative |
कर्तृस्थभावकाम्
kartṛsthabhāvakām
|
कर्तृस्थभावके
kartṛsthabhāvake
|
कर्तृस्थभावकाः
kartṛsthabhāvakāḥ
|
| Instrumental |
कर्तृस्थभावकया
kartṛsthabhāvakayā
|
कर्तृस्थभावकाभ्याम्
kartṛsthabhāvakābhyām
|
कर्तृस्थभावकाभिः
kartṛsthabhāvakābhiḥ
|
| Dative |
कर्तृस्थभावकायै
kartṛsthabhāvakāyai
|
कर्तृस्थभावकाभ्याम्
kartṛsthabhāvakābhyām
|
कर्तृस्थभावकाभ्यः
kartṛsthabhāvakābhyaḥ
|
| Ablative |
कर्तृस्थभावकायाः
kartṛsthabhāvakāyāḥ
|
कर्तृस्थभावकाभ्याम्
kartṛsthabhāvakābhyām
|
कर्तृस्थभावकाभ्यः
kartṛsthabhāvakābhyaḥ
|
| Genitive |
कर्तृस्थभावकायाः
kartṛsthabhāvakāyāḥ
|
कर्तृस्थभावकयोः
kartṛsthabhāvakayoḥ
|
कर्तृस्थभावकानाम्
kartṛsthabhāvakānām
|
| Locative |
कर्तृस्थभावकायाम्
kartṛsthabhāvakāyām
|
कर्तृस्थभावकयोः
kartṛsthabhāvakayoḥ
|
कर्तृस्थभावकासु
kartṛsthabhāvakāsu
|