|  | Singular | Dual | Plural | 
	      | Nominativo | कर्तृस्थभावका
					kartṛsthabhāvakā 
 | कर्तृस्थभावके
					kartṛsthabhāvake 
 | कर्तृस्थभावकाः
					kartṛsthabhāvakāḥ 
 | 
          | Vocativo | कर्तृस्थभावके
					kartṛsthabhāvake 
 | कर्तृस्थभावके
					kartṛsthabhāvake 
 | कर्तृस्थभावकाः
					kartṛsthabhāvakāḥ 
 | 
          | Acusativo | कर्तृस्थभावकाम्
					kartṛsthabhāvakām 
 | कर्तृस्थभावके
					kartṛsthabhāvake 
 | कर्तृस्थभावकाः
					kartṛsthabhāvakāḥ 
 | 
          | Instrumental | कर्तृस्थभावकया
					kartṛsthabhāvakayā 
 | कर्तृस्थभावकाभ्याम्
					kartṛsthabhāvakābhyām 
 | कर्तृस्थभावकाभिः
					kartṛsthabhāvakābhiḥ 
 | 
          | Dativo | कर्तृस्थभावकायै
					kartṛsthabhāvakāyai 
 | कर्तृस्थभावकाभ्याम्
					kartṛsthabhāvakābhyām 
 | कर्तृस्थभावकाभ्यः
					kartṛsthabhāvakābhyaḥ 
 | 
          | Ablativo | कर्तृस्थभावकायाः
					kartṛsthabhāvakāyāḥ 
 | कर्तृस्थभावकाभ्याम्
					kartṛsthabhāvakābhyām 
 | कर्तृस्थभावकाभ्यः
					kartṛsthabhāvakābhyaḥ 
 | 
          | Genitivo | कर्तृस्थभावकायाः
					kartṛsthabhāvakāyāḥ 
 | कर्तृस्थभावकयोः
					kartṛsthabhāvakayoḥ 
 | कर्तृस्थभावकानाम्
					kartṛsthabhāvakānām 
 | 
          | Locativo | कर्तृस्थभावकायाम्
					kartṛsthabhāvakāyām 
 | कर्तृस्थभावकयोः
					kartṛsthabhāvakayoḥ 
 | कर्तृस्थभावकासु
					kartṛsthabhāvakāsu 
 |